घूरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूरणीयः
घूरणीयौ
घूरणीयाः
सम्बोधन
घूरणीय
घूरणीयौ
घूरणीयाः
द्वितीया
घूरणीयम्
घूरणीयौ
घूरणीयान्
तृतीया
घूरणीयेन
घूरणीयाभ्याम्
घूरणीयैः
चतुर्थी
घूरणीयाय
घूरणीयाभ्याम्
घूरणीयेभ्यः
पञ्चमी
घूरणीयात् / घूरणीयाद्
घूरणीयाभ्याम्
घूरणीयेभ्यः
षष्ठी
घूरणीयस्य
घूरणीययोः
घूरणीयानाम्
सप्तमी
घूरणीये
घूरणीययोः
घूरणीयेषु
 
एक
द्वि
बहु
प्रथमा
घूरणीयः
घूरणीयौ
घूरणीयाः
सम्बोधन
घूरणीय
घूरणीयौ
घूरणीयाः
द्वितीया
घूरणीयम्
घूरणीयौ
घूरणीयान्
तृतीया
घूरणीयेन
घूरणीयाभ्याम्
घूरणीयैः
चतुर्थी
घूरणीयाय
घूरणीयाभ्याम्
घूरणीयेभ्यः
पञ्चमी
घूरणीयात् / घूरणीयाद्
घूरणीयाभ्याम्
घूरणीयेभ्यः
षष्ठी
घूरणीयस्य
घूरणीययोः
घूरणीयानाम्
सप्तमी
घूरणीये
घूरणीययोः
घूरणीयेषु


अन्याः