घुटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुटनीयः
घुटनीयौ
घुटनीयाः
सम्बोधन
घुटनीय
घुटनीयौ
घुटनीयाः
द्वितीया
घुटनीयम्
घुटनीयौ
घुटनीयान्
तृतीया
घुटनीयेन
घुटनीयाभ्याम्
घुटनीयैः
चतुर्थी
घुटनीयाय
घुटनीयाभ्याम्
घुटनीयेभ्यः
पञ्चमी
घुटनीयात् / घुटनीयाद्
घुटनीयाभ्याम्
घुटनीयेभ्यः
षष्ठी
घुटनीयस्य
घुटनीययोः
घुटनीयानाम्
सप्तमी
घुटनीये
घुटनीययोः
घुटनीयेषु
 
एक
द्वि
बहु
प्रथमा
घुटनीयः
घुटनीयौ
घुटनीयाः
सम्बोधन
घुटनीय
घुटनीयौ
घुटनीयाः
द्वितीया
घुटनीयम्
घुटनीयौ
घुटनीयान्
तृतीया
घुटनीयेन
घुटनीयाभ्याम्
घुटनीयैः
चतुर्थी
घुटनीयाय
घुटनीयाभ्याम्
घुटनीयेभ्यः
पञ्चमी
घुटनीयात् / घुटनीयाद्
घुटनीयाभ्याम्
घुटनीयेभ्यः
षष्ठी
घुटनीयस्य
घुटनीययोः
घुटनीयानाम्
सप्तमी
घुटनीये
घुटनीययोः
घुटनीयेषु


अन्याः