घिण्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घिण्णितव्यः
घिण्णितव्यौ
घिण्णितव्याः
सम्बोधन
घिण्णितव्य
घिण्णितव्यौ
घिण्णितव्याः
द्वितीया
घिण्णितव्यम्
घिण्णितव्यौ
घिण्णितव्यान्
तृतीया
घिण्णितव्येन
घिण्णितव्याभ्याम्
घिण्णितव्यैः
चतुर्थी
घिण्णितव्याय
घिण्णितव्याभ्याम्
घिण्णितव्येभ्यः
पञ्चमी
घिण्णितव्यात् / घिण्णितव्याद्
घिण्णितव्याभ्याम्
घिण्णितव्येभ्यः
षष्ठी
घिण्णितव्यस्य
घिण्णितव्ययोः
घिण्णितव्यानाम्
सप्तमी
घिण्णितव्ये
घिण्णितव्ययोः
घिण्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
घिण्णितव्यः
घिण्णितव्यौ
घिण्णितव्याः
सम्बोधन
घिण्णितव्य
घिण्णितव्यौ
घिण्णितव्याः
द्वितीया
घिण्णितव्यम्
घिण्णितव्यौ
घिण्णितव्यान्
तृतीया
घिण्णितव्येन
घिण्णितव्याभ्याम्
घिण्णितव्यैः
चतुर्थी
घिण्णितव्याय
घिण्णितव्याभ्याम्
घिण्णितव्येभ्यः
पञ्चमी
घिण्णितव्यात् / घिण्णितव्याद्
घिण्णितव्याभ्याम्
घिण्णितव्येभ्यः
षष्ठी
घिण्णितव्यस्य
घिण्णितव्ययोः
घिण्णितव्यानाम्
सप्तमी
घिण्णितव्ये
घिण्णितव्ययोः
घिण्णितव्येषु


अन्याः