घारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घारयितव्यः
घारयितव्यौ
घारयितव्याः
सम्बोधन
घारयितव्य
घारयितव्यौ
घारयितव्याः
द्वितीया
घारयितव्यम्
घारयितव्यौ
घारयितव्यान्
तृतीया
घारयितव्येन
घारयितव्याभ्याम्
घारयितव्यैः
चतुर्थी
घारयितव्याय
घारयितव्याभ्याम्
घारयितव्येभ्यः
पञ्चमी
घारयितव्यात् / घारयितव्याद्
घारयितव्याभ्याम्
घारयितव्येभ्यः
षष्ठी
घारयितव्यस्य
घारयितव्ययोः
घारयितव्यानाम्
सप्तमी
घारयितव्ये
घारयितव्ययोः
घारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
घारयितव्यः
घारयितव्यौ
घारयितव्याः
सम्बोधन
घारयितव्य
घारयितव्यौ
घारयितव्याः
द्वितीया
घारयितव्यम्
घारयितव्यौ
घारयितव्यान्
तृतीया
घारयितव्येन
घारयितव्याभ्याम्
घारयितव्यैः
चतुर्थी
घारयितव्याय
घारयितव्याभ्याम्
घारयितव्येभ्यः
पञ्चमी
घारयितव्यात् / घारयितव्याद्
घारयितव्याभ्याम्
घारयितव्येभ्यः
षष्ठी
घारयितव्यस्य
घारयितव्ययोः
घारयितव्यानाम्
सप्तमी
घारयितव्ये
घारयितव्ययोः
घारयितव्येषु


अन्याः