घाटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घाटितः
घाटितौ
घाटिताः
सम्बोधन
घाटित
घाटितौ
घाटिताः
द्वितीया
घाटितम्
घाटितौ
घाटितान्
तृतीया
घाटितेन
घाटिताभ्याम्
घाटितैः
चतुर्थी
घाटिताय
घाटिताभ्याम्
घाटितेभ्यः
पञ्चमी
घाटितात् / घाटिताद्
घाटिताभ्याम्
घाटितेभ्यः
षष्ठी
घाटितस्य
घाटितयोः
घाटितानाम्
सप्तमी
घाटिते
घाटितयोः
घाटितेषु
 
एक
द्वि
बहु
प्रथमा
घाटितः
घाटितौ
घाटिताः
सम्बोधन
घाटित
घाटितौ
घाटिताः
द्वितीया
घाटितम्
घाटितौ
घाटितान्
तृतीया
घाटितेन
घाटिताभ्याम्
घाटितैः
चतुर्थी
घाटिताय
घाटिताभ्याम्
घाटितेभ्यः
पञ्चमी
घाटितात् / घाटिताद्
घाटिताभ्याम्
घाटितेभ्यः
षष्ठी
घाटितस्य
घाटितयोः
घाटितानाम्
सप्तमी
घाटिते
घाटितयोः
घाटितेषु


अन्याः