घषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घषणीयः
घषणीयौ
घषणीयाः
सम्बोधन
घषणीय
घषणीयौ
घषणीयाः
द्वितीया
घषणीयम्
घषणीयौ
घषणीयान्
तृतीया
घषणीयेन
घषणीयाभ्याम्
घषणीयैः
चतुर्थी
घषणीयाय
घषणीयाभ्याम्
घषणीयेभ्यः
पञ्चमी
घषणीयात् / घषणीयाद्
घषणीयाभ्याम्
घषणीयेभ्यः
षष्ठी
घषणीयस्य
घषणीययोः
घषणीयानाम्
सप्तमी
घषणीये
घषणीययोः
घषणीयेषु
 
एक
द्वि
बहु
प्रथमा
घषणीयः
घषणीयौ
घषणीयाः
सम्बोधन
घषणीय
घषणीयौ
घषणीयाः
द्वितीया
घषणीयम्
घषणीयौ
घषणीयान्
तृतीया
घषणीयेन
घषणीयाभ्याम्
घषणीयैः
चतुर्थी
घषणीयाय
घषणीयाभ्याम्
घषणीयेभ्यः
पञ्चमी
घषणीयात् / घषणीयाद्
घषणीयाभ्याम्
घषणीयेभ्यः
षष्ठी
घषणीयस्य
घषणीययोः
घषणीयानाम्
सप्तमी
घषणीये
घषणीययोः
घषणीयेषु


अन्याः