घवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घवनीयः
घवनीयौ
घवनीयाः
सम्बोधन
घवनीय
घवनीयौ
घवनीयाः
द्वितीया
घवनीयम्
घवनीयौ
घवनीयान्
तृतीया
घवनीयेन
घवनीयाभ्याम्
घवनीयैः
चतुर्थी
घवनीयाय
घवनीयाभ्याम्
घवनीयेभ्यः
पञ्चमी
घवनीयात् / घवनीयाद्
घवनीयाभ्याम्
घवनीयेभ्यः
षष्ठी
घवनीयस्य
घवनीययोः
घवनीयानाम्
सप्तमी
घवनीये
घवनीययोः
घवनीयेषु
 
एक
द्वि
बहु
प्रथमा
घवनीयः
घवनीयौ
घवनीयाः
सम्बोधन
घवनीय
घवनीयौ
घवनीयाः
द्वितीया
घवनीयम्
घवनीयौ
घवनीयान्
तृतीया
घवनीयेन
घवनीयाभ्याम्
घवनीयैः
चतुर्थी
घवनीयाय
घवनीयाभ्याम्
घवनीयेभ्यः
पञ्चमी
घवनीयात् / घवनीयाद्
घवनीयाभ्याम्
घवनीयेभ्यः
षष्ठी
घवनीयस्य
घवनीययोः
घवनीयानाम्
सप्तमी
घवनीये
घवनीययोः
घवनीयेषु


अन्याः