ग्रथित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रथितम्
ग्रथिते
ग्रथितानि
सम्बोधन
ग्रथित
ग्रथिते
ग्रथितानि
द्वितीया
ग्रथितम्
ग्रथिते
ग्रथितानि
तृतीया
ग्रथितेन
ग्रथिताभ्याम्
ग्रथितैः
चतुर्थी
ग्रथिताय
ग्रथिताभ्याम्
ग्रथितेभ्यः
पञ्चमी
ग्रथितात् / ग्रथिताद्
ग्रथिताभ्याम्
ग्रथितेभ्यः
षष्ठी
ग्रथितस्य
ग्रथितयोः
ग्रथितानाम्
सप्तमी
ग्रथिते
ग्रथितयोः
ग्रथितेषु
 
एक
द्वि
बहु
प्रथमा
ग्रथितम्
ग्रथिते
ग्रथितानि
सम्बोधन
ग्रथित
ग्रथिते
ग्रथितानि
द्वितीया
ग्रथितम्
ग्रथिते
ग्रथितानि
तृतीया
ग्रथितेन
ग्रथिताभ्याम्
ग्रथितैः
चतुर्थी
ग्रथिताय
ग्रथिताभ्याम्
ग्रथितेभ्यः
पञ्चमी
ग्रथितात् / ग्रथिताद्
ग्रथिताभ्याम्
ग्रथितेभ्यः
षष्ठी
ग्रथितस्य
ग्रथितयोः
ग्रथितानाम्
सप्तमी
ग्रथिते
ग्रथितयोः
ग्रथितेषु


अन्याः