ग्ना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्ना
ग्ने
ग्नाः
सम्बोधन
ग्ने
ग्ने
ग्नाः
द्वितीया
ग्नाम्
ग्ने
ग्नाः
तृतीया
ग्नया
ग्नाभ्याम्
ग्नाभिः
चतुर्थी
ग्नायै
ग्नाभ्याम्
ग्नाभ्यः
पञ्चमी
ग्नायाः
ग्नाभ्याम्
ग्नाभ्यः
षष्ठी
ग्नायाः
ग्नयोः
ग्नानाम्
सप्तमी
ग्नायाम्
ग्नयोः
ग्नासु
 
एक
द्वि
बहु
प्रथमा
ग्ना
ग्ने
ग्नाः
सम्बोधन
ग्ने
ग्ने
ग्नाः
द्वितीया
ग्नाम्
ग्ने
ग्नाः
तृतीया
ग्नया
ग्नाभ्याम्
ग्नाभिः
चतुर्थी
ग्नायै
ग्नाभ्याम्
ग्नाभ्यः
पञ्चमी
ग्नायाः
ग्नाभ्याम्
ग्नाभ्यः
षष्ठी
ग्नायाः
ग्नयोः
ग्नानाम्
सप्तमी
ग्नायाम्
ग्नयोः
ग्नासु