गौरव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौरवः
गौरवौ
गौरवाः
सम्बोधन
गौरव
गौरवौ
गौरवाः
द्वितीया
गौरवम्
गौरवौ
गौरवान्
तृतीया
गौरवेण
गौरवाभ्याम्
गौरवैः
चतुर्थी
गौरवाय
गौरवाभ्याम्
गौरवेभ्यः
पञ्चमी
गौरवात् / गौरवाद्
गौरवाभ्याम्
गौरवेभ्यः
षष्ठी
गौरवस्य
गौरवयोः
गौरवाणाम्
सप्तमी
गौरवे
गौरवयोः
गौरवेषु
 
एक
द्वि
बहु
प्रथमा
गौरवः
गौरवौ
गौरवाः
सम्बोधन
गौरव
गौरवौ
गौरवाः
द्वितीया
गौरवम्
गौरवौ
गौरवान्
तृतीया
गौरवेण
गौरवाभ्याम्
गौरवैः
चतुर्थी
गौरवाय
गौरवाभ्याम्
गौरवेभ्यः
पञ्चमी
गौरवात् / गौरवाद्
गौरवाभ्याम्
गौरवेभ्यः
षष्ठी
गौरवस्य
गौरवयोः
गौरवाणाम्
सप्तमी
गौरवे
गौरवयोः
गौरवेषु


अन्याः