गोदमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोदमानम्
गोदमाने
गोदमानानि
सम्बोधन
गोदमान
गोदमाने
गोदमानानि
द्वितीया
गोदमानम्
गोदमाने
गोदमानानि
तृतीया
गोदमानेन
गोदमानाभ्याम्
गोदमानैः
चतुर्थी
गोदमानाय
गोदमानाभ्याम्
गोदमानेभ्यः
पञ्चमी
गोदमानात् / गोदमानाद्
गोदमानाभ्याम्
गोदमानेभ्यः
षष्ठी
गोदमानस्य
गोदमानयोः
गोदमानानाम्
सप्तमी
गोदमाने
गोदमानयोः
गोदमानेषु
 
एक
द्वि
बहु
प्रथमा
गोदमानम्
गोदमाने
गोदमानानि
सम्बोधन
गोदमान
गोदमाने
गोदमानानि
द्वितीया
गोदमानम्
गोदमाने
गोदमानानि
तृतीया
गोदमानेन
गोदमानाभ्याम्
गोदमानैः
चतुर्थी
गोदमानाय
गोदमानाभ्याम्
गोदमानेभ्यः
पञ्चमी
गोदमानात् / गोदमानाद्
गोदमानाभ्याम्
गोदमानेभ्यः
षष्ठी
गोदमानस्य
गोदमानयोः
गोदमानानाम्
सप्तमी
गोदमाने
गोदमानयोः
गोदमानेषु


अन्याः