गेपितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपितव्यम्
गेपितव्ये
गेपितव्यानि
सम्बोधन
गेपितव्य
गेपितव्ये
गेपितव्यानि
द्वितीया
गेपितव्यम्
गेपितव्ये
गेपितव्यानि
तृतीया
गेपितव्येन
गेपितव्याभ्याम्
गेपितव्यैः
चतुर्थी
गेपितव्याय
गेपितव्याभ्याम्
गेपितव्येभ्यः
पञ्चमी
गेपितव्यात् / गेपितव्याद्
गेपितव्याभ्याम्
गेपितव्येभ्यः
षष्ठी
गेपितव्यस्य
गेपितव्ययोः
गेपितव्यानाम्
सप्तमी
गेपितव्ये
गेपितव्ययोः
गेपितव्येषु
 
एक
द्वि
बहु
प्रथमा
गेपितव्यम्
गेपितव्ये
गेपितव्यानि
सम्बोधन
गेपितव्य
गेपितव्ये
गेपितव्यानि
द्वितीया
गेपितव्यम्
गेपितव्ये
गेपितव्यानि
तृतीया
गेपितव्येन
गेपितव्याभ्याम्
गेपितव्यैः
चतुर्थी
गेपितव्याय
गेपितव्याभ्याम्
गेपितव्येभ्यः
पञ्चमी
गेपितव्यात् / गेपितव्याद्
गेपितव्याभ्याम्
गेपितव्येभ्यः
षष्ठी
गेपितव्यस्य
गेपितव्ययोः
गेपितव्यानाम्
सप्तमी
गेपितव्ये
गेपितव्ययोः
गेपितव्येषु


अन्याः