गूर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्दनीयः
गूर्दनीयौ
गूर्दनीयाः
सम्बोधन
गूर्दनीय
गूर्दनीयौ
गूर्दनीयाः
द्वितीया
गूर्दनीयम्
गूर्दनीयौ
गूर्दनीयान्
तृतीया
गूर्दनीयेन
गूर्दनीयाभ्याम्
गूर्दनीयैः
चतुर्थी
गूर्दनीयाय
गूर्दनीयाभ्याम्
गूर्दनीयेभ्यः
पञ्चमी
गूर्दनीयात् / गूर्दनीयाद्
गूर्दनीयाभ्याम्
गूर्दनीयेभ्यः
षष्ठी
गूर्दनीयस्य
गूर्दनीययोः
गूर्दनीयानाम्
सप्तमी
गूर्दनीये
गूर्दनीययोः
गूर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
गूर्दनीयः
गूर्दनीयौ
गूर्दनीयाः
सम्बोधन
गूर्दनीय
गूर्दनीयौ
गूर्दनीयाः
द्वितीया
गूर्दनीयम्
गूर्दनीयौ
गूर्दनीयान्
तृतीया
गूर्दनीयेन
गूर्दनीयाभ्याम्
गूर्दनीयैः
चतुर्थी
गूर्दनीयाय
गूर्दनीयाभ्याम्
गूर्दनीयेभ्यः
पञ्चमी
गूर्दनीयात् / गूर्दनीयाद्
गूर्दनीयाभ्याम्
गूर्दनीयेभ्यः
षष्ठी
गूर्दनीयस्य
गूर्दनीययोः
गूर्दनीयानाम्
सप्तमी
गूर्दनीये
गूर्दनीययोः
गूर्दनीयेषु


अन्याः