गूथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूथः
गूथौ
गूथाः
सम्बोधन
गूथ
गूथौ
गूथाः
द्वितीया
गूथम्
गूथौ
गूथान्
तृतीया
गूथेन
गूथाभ्याम्
गूथैः
चतुर्थी
गूथाय
गूथाभ्याम्
गूथेभ्यः
पञ्चमी
गूथात् / गूथाद्
गूथाभ्याम्
गूथेभ्यः
षष्ठी
गूथस्य
गूथयोः
गूथानाम्
सप्तमी
गूथे
गूथयोः
गूथेषु
 
एक
द्वि
बहु
प्रथमा
गूथः
गूथौ
गूथाः
सम्बोधन
गूथ
गूथौ
गूथाः
द्वितीया
गूथम्
गूथौ
गूथान्
तृतीया
गूथेन
गूथाभ्याम्
गूथैः
चतुर्थी
गूथाय
गूथाभ्याम्
गूथेभ्यः
पञ्चमी
गूथात् / गूथाद्
गूथाभ्याम्
गूथेभ्यः
षष्ठी
गूथस्य
गूथयोः
गूथानाम्
सप्तमी
गूथे
गूथयोः
गूथेषु