गुरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुरणीयः
गुरणीयौ
गुरणीयाः
सम्बोधन
गुरणीय
गुरणीयौ
गुरणीयाः
द्वितीया
गुरणीयम्
गुरणीयौ
गुरणीयान्
तृतीया
गुरणीयेन
गुरणीयाभ्याम्
गुरणीयैः
चतुर्थी
गुरणीयाय
गुरणीयाभ्याम्
गुरणीयेभ्यः
पञ्चमी
गुरणीयात् / गुरणीयाद्
गुरणीयाभ्याम्
गुरणीयेभ्यः
षष्ठी
गुरणीयस्य
गुरणीययोः
गुरणीयानाम्
सप्तमी
गुरणीये
गुरणीययोः
गुरणीयेषु
 
एक
द्वि
बहु
प्रथमा
गुरणीयः
गुरणीयौ
गुरणीयाः
सम्बोधन
गुरणीय
गुरणीयौ
गुरणीयाः
द्वितीया
गुरणीयम्
गुरणीयौ
गुरणीयान्
तृतीया
गुरणीयेन
गुरणीयाभ्याम्
गुरणीयैः
चतुर्थी
गुरणीयाय
गुरणीयाभ्याम्
गुरणीयेभ्यः
पञ्चमी
गुरणीयात् / गुरणीयाद्
गुरणीयाभ्याम्
गुरणीयेभ्यः
षष्ठी
गुरणीयस्य
गुरणीययोः
गुरणीयानाम्
सप्तमी
गुरणीये
गुरणीययोः
गुरणीयेषु


अन्याः