गुण्ठमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठमानः
गुण्ठमानौ
गुण्ठमानाः
सम्बोधन
गुण्ठमान
गुण्ठमानौ
गुण्ठमानाः
द्वितीया
गुण्ठमानम्
गुण्ठमानौ
गुण्ठमानान्
तृतीया
गुण्ठमानेन
गुण्ठमानाभ्याम्
गुण्ठमानैः
चतुर्थी
गुण्ठमानाय
गुण्ठमानाभ्याम्
गुण्ठमानेभ्यः
पञ्चमी
गुण्ठमानात् / गुण्ठमानाद्
गुण्ठमानाभ्याम्
गुण्ठमानेभ्यः
षष्ठी
गुण्ठमानस्य
गुण्ठमानयोः
गुण्ठमानानाम्
सप्तमी
गुण्ठमाने
गुण्ठमानयोः
गुण्ठमानेषु
 
एक
द्वि
बहु
प्रथमा
गुण्ठमानः
गुण्ठमानौ
गुण्ठमानाः
सम्बोधन
गुण्ठमान
गुण्ठमानौ
गुण्ठमानाः
द्वितीया
गुण्ठमानम्
गुण्ठमानौ
गुण्ठमानान्
तृतीया
गुण्ठमानेन
गुण्ठमानाभ्याम्
गुण्ठमानैः
चतुर्थी
गुण्ठमानाय
गुण्ठमानाभ्याम्
गुण्ठमानेभ्यः
पञ्चमी
गुण्ठमानात् / गुण्ठमानाद्
गुण्ठमानाभ्याम्
गुण्ठमानेभ्यः
षष्ठी
गुण्ठमानस्य
गुण्ठमानयोः
गुण्ठमानानाम्
सप्तमी
गुण्ठमाने
गुण्ठमानयोः
गुण्ठमानेषु


अन्याः