गुण्ठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठनीयः
गुण्ठनीयौ
गुण्ठनीयाः
सम्बोधन
गुण्ठनीय
गुण्ठनीयौ
गुण्ठनीयाः
द्वितीया
गुण्ठनीयम्
गुण्ठनीयौ
गुण्ठनीयान्
तृतीया
गुण्ठनीयेन
गुण्ठनीयाभ्याम्
गुण्ठनीयैः
चतुर्थी
गुण्ठनीयाय
गुण्ठनीयाभ्याम्
गुण्ठनीयेभ्यः
पञ्चमी
गुण्ठनीयात् / गुण्ठनीयाद्
गुण्ठनीयाभ्याम्
गुण्ठनीयेभ्यः
षष्ठी
गुण्ठनीयस्य
गुण्ठनीययोः
गुण्ठनीयानाम्
सप्तमी
गुण्ठनीये
गुण्ठनीययोः
गुण्ठनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुण्ठनीयः
गुण्ठनीयौ
गुण्ठनीयाः
सम्बोधन
गुण्ठनीय
गुण्ठनीयौ
गुण्ठनीयाः
द्वितीया
गुण्ठनीयम्
गुण्ठनीयौ
गुण्ठनीयान्
तृतीया
गुण्ठनीयेन
गुण्ठनीयाभ्याम्
गुण्ठनीयैः
चतुर्थी
गुण्ठनीयाय
गुण्ठनीयाभ्याम्
गुण्ठनीयेभ्यः
पञ्चमी
गुण्ठनीयात् / गुण्ठनीयाद्
गुण्ठनीयाभ्याम्
गुण्ठनीयेभ्यः
षष्ठी
गुण्ठनीयस्य
गुण्ठनीययोः
गुण्ठनीयानाम्
सप्तमी
गुण्ठनीये
गुण्ठनीययोः
गुण्ठनीयेषु


अन्याः