गुणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणितः
गुणितौ
गुणिताः
सम्बोधन
गुणित
गुणितौ
गुणिताः
द्वितीया
गुणितम्
गुणितौ
गुणितान्
तृतीया
गुणितेन
गुणिताभ्याम्
गुणितैः
चतुर्थी
गुणिताय
गुणिताभ्याम्
गुणितेभ्यः
पञ्चमी
गुणितात् / गुणिताद्
गुणिताभ्याम्
गुणितेभ्यः
षष्ठी
गुणितस्य
गुणितयोः
गुणितानाम्
सप्तमी
गुणिते
गुणितयोः
गुणितेषु
 
एक
द्वि
बहु
प्रथमा
गुणितः
गुणितौ
गुणिताः
सम्बोधन
गुणित
गुणितौ
गुणिताः
द्वितीया
गुणितम्
गुणितौ
गुणितान्
तृतीया
गुणितेन
गुणिताभ्याम्
गुणितैः
चतुर्थी
गुणिताय
गुणिताभ्याम्
गुणितेभ्यः
पञ्चमी
गुणितात् / गुणिताद्
गुणिताभ्याम्
गुणितेभ्यः
षष्ठी
गुणितस्य
गुणितयोः
गुणितानाम्
सप्तमी
गुणिते
गुणितयोः
गुणितेषु


अन्याः