गुञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुञ्जनीयः
गुञ्जनीयौ
गुञ्जनीयाः
सम्बोधन
गुञ्जनीय
गुञ्जनीयौ
गुञ्जनीयाः
द्वितीया
गुञ्जनीयम्
गुञ्जनीयौ
गुञ्जनीयान्
तृतीया
गुञ्जनीयेन
गुञ्जनीयाभ्याम्
गुञ्जनीयैः
चतुर्थी
गुञ्जनीयाय
गुञ्जनीयाभ्याम्
गुञ्जनीयेभ्यः
पञ्चमी
गुञ्जनीयात् / गुञ्जनीयाद्
गुञ्जनीयाभ्याम्
गुञ्जनीयेभ्यः
षष्ठी
गुञ्जनीयस्य
गुञ्जनीययोः
गुञ्जनीयानाम्
सप्तमी
गुञ्जनीये
गुञ्जनीययोः
गुञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुञ्जनीयः
गुञ्जनीयौ
गुञ्जनीयाः
सम्बोधन
गुञ्जनीय
गुञ्जनीयौ
गुञ्जनीयाः
द्वितीया
गुञ्जनीयम्
गुञ्जनीयौ
गुञ्जनीयान्
तृतीया
गुञ्जनीयेन
गुञ्जनीयाभ्याम्
गुञ्जनीयैः
चतुर्थी
गुञ्जनीयाय
गुञ्जनीयाभ्याम्
गुञ्जनीयेभ्यः
पञ्चमी
गुञ्जनीयात् / गुञ्जनीयाद्
गुञ्जनीयाभ्याम्
गुञ्जनीयेभ्यः
षष्ठी
गुञ्जनीयस्य
गुञ्जनीययोः
गुञ्जनीयानाम्
सप्तमी
गुञ्जनीये
गुञ्जनीययोः
गुञ्जनीयेषु


अन्याः