गीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गीतिः
गीती
गीतयः
सम्बोधन
गीते
गीती
गीतयः
द्वितीया
गीतिम्
गीती
गीतीः
तृतीया
गीत्या
गीतिभ्याम्
गीतिभिः
चतुर्थी
गीत्यै / गीतये
गीतिभ्याम्
गीतिभ्यः
पञ्चमी
गीत्याः / गीतेः
गीतिभ्याम्
गीतिभ्यः
षष्ठी
गीत्याः / गीतेः
गीत्योः
गीतीनाम्
सप्तमी
गीत्याम् / गीतौ
गीत्योः
गीतिषु
 
एक
द्वि
बहु
प्रथमा
गीतिः
गीती
गीतयः
सम्बोधन
गीते
गीती
गीतयः
द्वितीया
गीतिम्
गीती
गीतीः
तृतीया
गीत्या
गीतिभ्याम्
गीतिभिः
चतुर्थी
गीत्यै / गीतये
गीतिभ्याम्
गीतिभ्यः
पञ्चमी
गीत्याः / गीतेः
गीतिभ्याम्
गीतिभ्यः
षष्ठी
गीत्याः / गीतेः
गीत्योः
गीतीनाम्
सप्तमी
गीत्याम् / गीतौ
गीत्योः
गीतिषु