गालित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गालितः
गालितौ
गालिताः
सम्बोधन
गालित
गालितौ
गालिताः
द्वितीया
गालितम्
गालितौ
गालितान्
तृतीया
गालितेन
गालिताभ्याम्
गालितैः
चतुर्थी
गालिताय
गालिताभ्याम्
गालितेभ्यः
पञ्चमी
गालितात् / गालिताद्
गालिताभ्याम्
गालितेभ्यः
षष्ठी
गालितस्य
गालितयोः
गालितानाम्
सप्तमी
गालिते
गालितयोः
गालितेषु
 
एक
द्वि
बहु
प्रथमा
गालितः
गालितौ
गालिताः
सम्बोधन
गालित
गालितौ
गालिताः
द्वितीया
गालितम्
गालितौ
गालितान्
तृतीया
गालितेन
गालिताभ्याम्
गालितैः
चतुर्थी
गालिताय
गालिताभ्याम्
गालितेभ्यः
पञ्चमी
गालितात् / गालिताद्
गालिताभ्याम्
गालितेभ्यः
षष्ठी
गालितस्य
गालितयोः
गालितानाम्
सप्तमी
गालिते
गालितयोः
गालितेषु


अन्याः