गान्दिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गान्दिकः
गान्दिकौ
गान्दिकाः
सम्बोधन
गान्दिक
गान्दिकौ
गान्दिकाः
द्वितीया
गान्दिकम्
गान्दिकौ
गान्दिकान्
तृतीया
गान्दिकेन
गान्दिकाभ्याम्
गान्दिकैः
चतुर्थी
गान्दिकाय
गान्दिकाभ्याम्
गान्दिकेभ्यः
पञ्चमी
गान्दिकात् / गान्दिकाद्
गान्दिकाभ्याम्
गान्दिकेभ्यः
षष्ठी
गान्दिकस्य
गान्दिकयोः
गान्दिकानाम्
सप्तमी
गान्दिके
गान्दिकयोः
गान्दिकेषु
 
एक
द्वि
बहु
प्रथमा
गान्दिकः
गान्दिकौ
गान्दिकाः
सम्बोधन
गान्दिक
गान्दिकौ
गान्दिकाः
द्वितीया
गान्दिकम्
गान्दिकौ
गान्दिकान्
तृतीया
गान्दिकेन
गान्दिकाभ्याम्
गान्दिकैः
चतुर्थी
गान्दिकाय
गान्दिकाभ्याम्
गान्दिकेभ्यः
पञ्चमी
गान्दिकात् / गान्दिकाद्
गान्दिकाभ्याम्
गान्दिकेभ्यः
षष्ठी
गान्दिकस्य
गान्दिकयोः
गान्दिकानाम्
सप्तमी
गान्दिके
गान्दिकयोः
गान्दिकेषु


अन्याः