गान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गानः
गानौ
गानाः
सम्बोधन
गान
गानौ
गानाः
द्वितीया
गानम्
गानौ
गानान्
तृतीया
गानेन
गानाभ्याम्
गानैः
चतुर्थी
गानाय
गानाभ्याम्
गानेभ्यः
पञ्चमी
गानात् / गानाद्
गानाभ्याम्
गानेभ्यः
षष्ठी
गानस्य
गानयोः
गानानाम्
सप्तमी
गाने
गानयोः
गानेषु
 
एक
द्वि
बहु
प्रथमा
गानः
गानौ
गानाः
सम्बोधन
गान
गानौ
गानाः
द्वितीया
गानम्
गानौ
गानान्
तृतीया
गानेन
गानाभ्याम्
गानैः
चतुर्थी
गानाय
गानाभ्याम्
गानेभ्यः
पञ्चमी
गानात् / गानाद्
गानाभ्याम्
गानेभ्यः
षष्ठी
गानस्य
गानयोः
गानानाम्
सप्तमी
गाने
गानयोः
गानेषु


अन्याः