गलीत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलीत्री
गलीत्र्यौ
गलीत्र्यः
सम्बोधन
गलीत्रि
गलीत्र्यौ
गलीत्र्यः
द्वितीया
गलीत्रीम्
गलीत्र्यौ
गलीत्रीः
तृतीया
गलीत्र्या
गलीत्रीभ्याम्
गलीत्रीभिः
चतुर्थी
गलीत्र्यै
गलीत्रीभ्याम्
गलीत्रीभ्यः
पञ्चमी
गलीत्र्याः
गलीत्रीभ्याम्
गलीत्रीभ्यः
षष्ठी
गलीत्र्याः
गलीत्र्योः
गलीत्रीणाम्
सप्तमी
गलीत्र्याम्
गलीत्र्योः
गलीत्रीषु
 
एक
द्वि
बहु
प्रथमा
गलीत्री
गलीत्र्यौ
गलीत्र्यः
सम्बोधन
गलीत्रि
गलीत्र्यौ
गलीत्र्यः
द्वितीया
गलीत्रीम्
गलीत्र्यौ
गलीत्रीः
तृतीया
गलीत्र्या
गलीत्रीभ्याम्
गलीत्रीभिः
चतुर्थी
गलीत्र्यै
गलीत्रीभ्याम्
गलीत्रीभ्यः
पञ्चमी
गलीत्र्याः
गलीत्रीभ्याम्
गलीत्रीभ्यः
षष्ठी
गलीत्र्याः
गलीत्र्योः
गलीत्रीणाम्
सप्तमी
गलीत्र्याम्
गलीत्र्योः
गलीत्रीषु


अन्याः