गलित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलित्री
गलित्र्यौ
गलित्र्यः
सम्बोधन
गलित्रि
गलित्र्यौ
गलित्र्यः
द्वितीया
गलित्रीम्
गलित्र्यौ
गलित्रीः
तृतीया
गलित्र्या
गलित्रीभ्याम्
गलित्रीभिः
चतुर्थी
गलित्र्यै
गलित्रीभ्याम्
गलित्रीभ्यः
पञ्चमी
गलित्र्याः
गलित्रीभ्याम्
गलित्रीभ्यः
षष्ठी
गलित्र्याः
गलित्र्योः
गलित्रीणाम्
सप्तमी
गलित्र्याम्
गलित्र्योः
गलित्रीषु
 
एक
द्वि
बहु
प्रथमा
गलित्री
गलित्र्यौ
गलित्र्यः
सम्बोधन
गलित्रि
गलित्र्यौ
गलित्र्यः
द्वितीया
गलित्रीम्
गलित्र्यौ
गलित्रीः
तृतीया
गलित्र्या
गलित्रीभ्याम्
गलित्रीभिः
चतुर्थी
गलित्र्यै
गलित्रीभ्याम्
गलित्रीभ्यः
पञ्चमी
गलित्र्याः
गलित्रीभ्याम्
गलित्रीभ्यः
षष्ठी
गलित्र्याः
गलित्र्योः
गलित्रीणाम्
सप्तमी
गलित्र्याम्
गलित्र्योः
गलित्रीषु


अन्याः