गर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वितव्यः
गर्वितव्यौ
गर्वितव्याः
सम्बोधन
गर्वितव्य
गर्वितव्यौ
गर्वितव्याः
द्वितीया
गर्वितव्यम्
गर्वितव्यौ
गर्वितव्यान्
तृतीया
गर्वितव्येन
गर्वितव्याभ्याम्
गर्वितव्यैः
चतुर्थी
गर्वितव्याय
गर्वितव्याभ्याम्
गर्वितव्येभ्यः
पञ्चमी
गर्वितव्यात् / गर्वितव्याद्
गर्वितव्याभ्याम्
गर्वितव्येभ्यः
षष्ठी
गर्वितव्यस्य
गर्वितव्ययोः
गर्वितव्यानाम्
सप्तमी
गर्वितव्ये
गर्वितव्ययोः
गर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्वितव्यः
गर्वितव्यौ
गर्वितव्याः
सम्बोधन
गर्वितव्य
गर्वितव्यौ
गर्वितव्याः
द्वितीया
गर्वितव्यम्
गर्वितव्यौ
गर्वितव्यान्
तृतीया
गर्वितव्येन
गर्वितव्याभ्याम्
गर्वितव्यैः
चतुर्थी
गर्वितव्याय
गर्वितव्याभ्याम्
गर्वितव्येभ्यः
पञ्चमी
गर्वितव्यात् / गर्वितव्याद्
गर्वितव्याभ्याम्
गर्वितव्येभ्यः
षष्ठी
गर्वितव्यस्य
गर्वितव्ययोः
गर्वितव्यानाम्
सप्तमी
गर्वितव्ये
गर्वितव्ययोः
गर्वितव्येषु


अन्याः