गदयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदयमानः
गदयमानौ
गदयमानाः
सम्बोधन
गदयमान
गदयमानौ
गदयमानाः
द्वितीया
गदयमानम्
गदयमानौ
गदयमानान्
तृतीया
गदयमानेन
गदयमानाभ्याम्
गदयमानैः
चतुर्थी
गदयमानाय
गदयमानाभ्याम्
गदयमानेभ्यः
पञ्चमी
गदयमानात् / गदयमानाद्
गदयमानाभ्याम्
गदयमानेभ्यः
षष्ठी
गदयमानस्य
गदयमानयोः
गदयमानानाम्
सप्तमी
गदयमाने
गदयमानयोः
गदयमानेषु
 
एक
द्वि
बहु
प्रथमा
गदयमानः
गदयमानौ
गदयमानाः
सम्बोधन
गदयमान
गदयमानौ
गदयमानाः
द्वितीया
गदयमानम्
गदयमानौ
गदयमानान्
तृतीया
गदयमानेन
गदयमानाभ्याम्
गदयमानैः
चतुर्थी
गदयमानाय
गदयमानाभ्याम्
गदयमानेभ्यः
पञ्चमी
गदयमानात् / गदयमानाद्
गदयमानाभ्याम्
गदयमानेभ्यः
षष्ठी
गदयमानस्य
गदयमानयोः
गदयमानानाम्
सप्तमी
गदयमाने
गदयमानयोः
गदयमानेषु


अन्याः