गण्डत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डन्
गण्डन्तौ
गण्डन्तः
सम्बोधन
गण्डन्
गण्डन्तौ
गण्डन्तः
द्वितीया
गण्डन्तम्
गण्डन्तौ
गण्डतः
तृतीया
गण्डता
गण्डद्भ्याम्
गण्डद्भिः
चतुर्थी
गण्डते
गण्डद्भ्याम्
गण्डद्भ्यः
पञ्चमी
गण्डतः
गण्डद्भ्याम्
गण्डद्भ्यः
षष्ठी
गण्डतः
गण्डतोः
गण्डताम्
सप्तमी
गण्डति
गण्डतोः
गण्डत्सु
 
एक
द्वि
बहु
प्रथमा
गण्डन्
गण्डन्तौ
गण्डन्तः
सम्बोधन
गण्डन्
गण्डन्तौ
गण्डन्तः
द्वितीया
गण्डन्तम्
गण्डन्तौ
गण्डतः
तृतीया
गण्डता
गण्डद्भ्याम्
गण्डद्भिः
चतुर्थी
गण्डते
गण्डद्भ्याम्
गण्डद्भ्यः
पञ्चमी
गण्डतः
गण्डद्भ्याम्
गण्डद्भ्यः
षष्ठी
गण्डतः
गण्डतोः
गण्डताम्
सप्तमी
गण्डति
गण्डतोः
गण्डत्सु


अन्याः