खुर्दायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
सम्बोधन
खुर्दायक
खुर्दायकौ
खुर्दायकाः
द्वितीया
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
तृतीया
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
चतुर्थी
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
पञ्चमी
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
षष्ठी
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
सप्तमी
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु
 
एक
द्वि
बहु
प्रथमा
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
सम्बोधन
खुर्दायक
खुर्दायकौ
खुर्दायकाः
द्वितीया
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
तृतीया
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
चतुर्थी
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
पञ्चमी
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
षष्ठी
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
सप्तमी
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु


अन्याः