खुरत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुरन्
खुरन्तौ
खुरन्तः
सम्बोधन
खुरन्
खुरन्तौ
खुरन्तः
द्वितीया
खुरन्तम्
खुरन्तौ
खुरतः
तृतीया
खुरता
खुरद्भ्याम्
खुरद्भिः
चतुर्थी
खुरते
खुरद्भ्याम्
खुरद्भ्यः
पञ्चमी
खुरतः
खुरद्भ्याम्
खुरद्भ्यः
षष्ठी
खुरतः
खुरतोः
खुरताम्
सप्तमी
खुरति
खुरतोः
खुरत्सु
 
एक
द्वि
बहु
प्रथमा
खुरन्
खुरन्तौ
खुरन्तः
सम्बोधन
खुरन्
खुरन्तौ
खुरन्तः
द्वितीया
खुरन्तम्
खुरन्तौ
खुरतः
तृतीया
खुरता
खुरद्भ्याम्
खुरद्भिः
चतुर्थी
खुरते
खुरद्भ्याम्
खुरद्भ्यः
पञ्चमी
खुरतः
खुरद्भ्याम्
खुरद्भ्यः
षष्ठी
खुरतः
खुरतोः
खुरताम्
सप्तमी
खुरति
खुरतोः
खुरत्सु


अन्याः