खिद्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खिद्यमानः
खिद्यमानौ
खिद्यमानाः
सम्बोधन
खिद्यमान
खिद्यमानौ
खिद्यमानाः
द्वितीया
खिद्यमानम्
खिद्यमानौ
खिद्यमानान्
तृतीया
खिद्यमानेन
खिद्यमानाभ्याम्
खिद्यमानैः
चतुर्थी
खिद्यमानाय
खिद्यमानाभ्याम्
खिद्यमानेभ्यः
पञ्चमी
खिद्यमानात् / खिद्यमानाद्
खिद्यमानाभ्याम्
खिद्यमानेभ्यः
षष्ठी
खिद्यमानस्य
खिद्यमानयोः
खिद्यमानानाम्
सप्तमी
खिद्यमाने
खिद्यमानयोः
खिद्यमानेषु
 
एक
द्वि
बहु
प्रथमा
खिद्यमानः
खिद्यमानौ
खिद्यमानाः
सम्बोधन
खिद्यमान
खिद्यमानौ
खिद्यमानाः
द्वितीया
खिद्यमानम्
खिद्यमानौ
खिद्यमानान्
तृतीया
खिद्यमानेन
खिद्यमानाभ्याम्
खिद्यमानैः
चतुर्थी
खिद्यमानाय
खिद्यमानाभ्याम्
खिद्यमानेभ्यः
पञ्चमी
खिद्यमानात् / खिद्यमानाद्
खिद्यमानाभ्याम्
खिद्यमानेभ्यः
षष्ठी
खिद्यमानस्य
खिद्यमानयोः
खिद्यमानानाम्
सप्तमी
खिद्यमाने
खिद्यमानयोः
खिद्यमानेषु


अन्याः