खाञ्जार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाञ्जारः
खाञ्जारौ
खाञ्जाराः
सम्बोधन
खाञ्जार
खाञ्जारौ
खाञ्जाराः
द्वितीया
खाञ्जारम्
खाञ्जारौ
खाञ्जारान्
तृतीया
खाञ्जारेण
खाञ्जाराभ्याम्
खाञ्जारैः
चतुर्थी
खाञ्जाराय
खाञ्जाराभ्याम्
खाञ्जारेभ्यः
पञ्चमी
खाञ्जारात् / खाञ्जाराद्
खाञ्जाराभ्याम्
खाञ्जारेभ्यः
षष्ठी
खाञ्जारस्य
खाञ्जारयोः
खाञ्जाराणाम्
सप्तमी
खाञ्जारे
खाञ्जारयोः
खाञ्जारेषु
 
एक
द्वि
बहु
प्रथमा
खाञ्जारः
खाञ्जारौ
खाञ्जाराः
सम्बोधन
खाञ्जार
खाञ्जारौ
खाञ्जाराः
द्वितीया
खाञ्जारम्
खाञ्जारौ
खाञ्जारान्
तृतीया
खाञ्जारेण
खाञ्जाराभ्याम्
खाञ्जारैः
चतुर्थी
खाञ्जाराय
खाञ्जाराभ्याम्
खाञ्जारेभ्यः
पञ्चमी
खाञ्जारात् / खाञ्जाराद्
खाञ्जाराभ्याम्
खाञ्जारेभ्यः
षष्ठी
खाञ्जारस्य
खाञ्जारयोः
खाञ्जाराणाम्
सप्तमी
खाञ्जारे
खाञ्जारयोः
खाञ्जारेषु