खर्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्वितः
खर्वितौ
खर्विताः
सम्बोधन
खर्वित
खर्वितौ
खर्विताः
द्वितीया
खर्वितम्
खर्वितौ
खर्वितान्
तृतीया
खर्वितेन
खर्विताभ्याम्
खर्वितैः
चतुर्थी
खर्विताय
खर्विताभ्याम्
खर्वितेभ्यः
पञ्चमी
खर्वितात् / खर्विताद्
खर्विताभ्याम्
खर्वितेभ्यः
षष्ठी
खर्वितस्य
खर्वितयोः
खर्वितानाम्
सप्तमी
खर्विते
खर्वितयोः
खर्वितेषु
 
एक
द्वि
बहु
प्रथमा
खर्वितः
खर्वितौ
खर्विताः
सम्बोधन
खर्वित
खर्वितौ
खर्विताः
द्वितीया
खर्वितम्
खर्वितौ
खर्वितान्
तृतीया
खर्वितेन
खर्विताभ्याम्
खर्वितैः
चतुर्थी
खर्विताय
खर्विताभ्याम्
खर्वितेभ्यः
पञ्चमी
खर्वितात् / खर्विताद्
खर्विताभ्याम्
खर्वितेभ्यः
षष्ठी
खर्वितस्य
खर्वितयोः
खर्वितानाम्
सप्तमी
खर्विते
खर्वितयोः
खर्वितेषु


अन्याः