खर्दितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दितव्यम्
खर्दितव्ये
खर्दितव्यानि
सम्बोधन
खर्दितव्य
खर्दितव्ये
खर्दितव्यानि
द्वितीया
खर्दितव्यम्
खर्दितव्ये
खर्दितव्यानि
तृतीया
खर्दितव्येन
खर्दितव्याभ्याम्
खर्दितव्यैः
चतुर्थी
खर्दितव्याय
खर्दितव्याभ्याम्
खर्दितव्येभ्यः
पञ्चमी
खर्दितव्यात् / खर्दितव्याद्
खर्दितव्याभ्याम्
खर्दितव्येभ्यः
षष्ठी
खर्दितव्यस्य
खर्दितव्ययोः
खर्दितव्यानाम्
सप्तमी
खर्दितव्ये
खर्दितव्ययोः
खर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
खर्दितव्यम्
खर्दितव्ये
खर्दितव्यानि
सम्बोधन
खर्दितव्य
खर्दितव्ये
खर्दितव्यानि
द्वितीया
खर्दितव्यम्
खर्दितव्ये
खर्दितव्यानि
तृतीया
खर्दितव्येन
खर्दितव्याभ्याम्
खर्दितव्यैः
चतुर्थी
खर्दितव्याय
खर्दितव्याभ्याम्
खर्दितव्येभ्यः
पञ्चमी
खर्दितव्यात् / खर्दितव्याद्
खर्दितव्याभ्याम्
खर्दितव्येभ्यः
षष्ठी
खर्दितव्यस्य
खर्दितव्ययोः
खर्दितव्यानाम्
सप्तमी
खर्दितव्ये
खर्दितव्ययोः
खर्दितव्येषु


अन्याः