खरोष्टी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खरोष्टी
खरोष्ट्यौ
खरोष्ट्यः
सम्बोधन
खरोष्टि
खरोष्ट्यौ
खरोष्ट्यः
द्वितीया
खरोष्टीम्
खरोष्ट्यौ
खरोष्टीः
तृतीया
खरोष्ट्या
खरोष्टीभ्याम्
खरोष्टीभिः
चतुर्थी
खरोष्ट्यै
खरोष्टीभ्याम्
खरोष्टीभ्यः
पञ्चमी
खरोष्ट्याः
खरोष्टीभ्याम्
खरोष्टीभ्यः
षष्ठी
खरोष्ट्याः
खरोष्ट्योः
खरोष्टीनाम्
सप्तमी
खरोष्ट्याम्
खरोष्ट्योः
खरोष्टीषु
 
एक
द्वि
बहु
प्रथमा
खरोष्टी
खरोष्ट्यौ
खरोष्ट्यः
सम्बोधन
खरोष्टि
खरोष्ट्यौ
खरोष्ट्यः
द्वितीया
खरोष्टीम्
खरोष्ट्यौ
खरोष्टीः
तृतीया
खरोष्ट्या
खरोष्टीभ्याम्
खरोष्टीभिः
चतुर्थी
खरोष्ट्यै
खरोष्टीभ्याम्
खरोष्टीभ्यः
पञ्चमी
खरोष्ट्याः
खरोष्टीभ्याम्
खरोष्टीभ्यः
षष्ठी
खरोष्ट्याः
खरोष्ट्योः
खरोष्टीनाम्
सप्तमी
खरोष्ट्याम्
खरोष्ट्योः
खरोष्टीषु