खदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदितवत् / खदितवद्
खदितवती
खदितवन्ति
सम्बोधन
खदितवत् / खदितवद्
खदितवती
खदितवन्ति
द्वितीया
खदितवत् / खदितवद्
खदितवती
खदितवन्ति
तृतीया
खदितवता
खदितवद्भ्याम्
खदितवद्भिः
चतुर्थी
खदितवते
खदितवद्भ्याम्
खदितवद्भ्यः
पञ्चमी
खदितवतः
खदितवद्भ्याम्
खदितवद्भ्यः
षष्ठी
खदितवतः
खदितवतोः
खदितवताम्
सप्तमी
खदितवति
खदितवतोः
खदितवत्सु
 
एक
द्वि
बहु
प्रथमा
खदितवत् / खदितवद्
खदितवती
खदितवन्ति
सम्बोधन
खदितवत् / खदितवद्
खदितवती
खदितवन्ति
द्वितीया
खदितवत् / खदितवद्
खदितवती
खदितवन्ति
तृतीया
खदितवता
खदितवद्भ्याम्
खदितवद्भिः
चतुर्थी
खदितवते
खदितवद्भ्याम्
खदितवद्भ्यः
पञ्चमी
खदितवतः
खदितवद्भ्याम्
खदितवद्भ्यः
षष्ठी
खदितवतः
खदितवतोः
खदितवताम्
सप्तमी
खदितवति
खदितवतोः
खदितवत्सु


अन्याः