खदत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदन्
खदन्तौ
खदन्तः
सम्बोधन
खदन्
खदन्तौ
खदन्तः
द्वितीया
खदन्तम्
खदन्तौ
खदतः
तृतीया
खदता
खदद्भ्याम्
खदद्भिः
चतुर्थी
खदते
खदद्भ्याम्
खदद्भ्यः
पञ्चमी
खदतः
खदद्भ्याम्
खदद्भ्यः
षष्ठी
खदतः
खदतोः
खदताम्
सप्तमी
खदति
खदतोः
खदत्सु
 
एक
द्वि
बहु
प्रथमा
खदन्
खदन्तौ
खदन्तः
सम्बोधन
खदन्
खदन्तौ
खदन्तः
द्वितीया
खदन्तम्
खदन्तौ
खदतः
तृतीया
खदता
खदद्भ्याम्
खदद्भिः
चतुर्थी
खदते
खदद्भ्याम्
खदद्भ्यः
पञ्चमी
खदतः
खदद्भ्याम्
खदद्भ्यः
षष्ठी
खदतः
खदतोः
खदताम्
सप्तमी
खदति
खदतोः
खदत्सु


अन्याः