खण्डत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डन्
खण्डन्तौ
खण्डन्तः
सम्बोधन
खण्डन्
खण्डन्तौ
खण्डन्तः
द्वितीया
खण्डन्तम्
खण्डन्तौ
खण्डतः
तृतीया
खण्डता
खण्डद्भ्याम्
खण्डद्भिः
चतुर्थी
खण्डते
खण्डद्भ्याम्
खण्डद्भ्यः
पञ्चमी
खण्डतः
खण्डद्भ्याम्
खण्डद्भ्यः
षष्ठी
खण्डतः
खण्डतोः
खण्डताम्
सप्तमी
खण्डति
खण्डतोः
खण्डत्सु
 
एक
द्वि
बहु
प्रथमा
खण्डन्
खण्डन्तौ
खण्डन्तः
सम्बोधन
खण्डन्
खण्डन्तौ
खण्डन्तः
द्वितीया
खण्डन्तम्
खण्डन्तौ
खण्डतः
तृतीया
खण्डता
खण्डद्भ्याम्
खण्डद्भिः
चतुर्थी
खण्डते
खण्डद्भ्याम्
खण्डद्भ्यः
पञ्चमी
खण्डतः
खण्डद्भ्याम्
खण्डद्भ्यः
षष्ठी
खण्डतः
खण्डतोः
खण्डताम्
सप्तमी
खण्डति
खण्डतोः
खण्डत्सु


अन्याः