खच्ञत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खच्ञन्
खच्ञन्तौ
खच्ञन्तः
सम्बोधन
खच्ञन्
खच्ञन्तौ
खच्ञन्तः
द्वितीया
खच्ञन्तम्
खच्ञन्तौ
खच्ञतः
तृतीया
खच्ञता
खच्ञद्भ्याम्
खच्ञद्भिः
चतुर्थी
खच्ञते
खच्ञद्भ्याम्
खच्ञद्भ्यः
पञ्चमी
खच्ञतः
खच्ञद्भ्याम्
खच्ञद्भ्यः
षष्ठी
खच्ञतः
खच्ञतोः
खच्ञताम्
सप्तमी
खच्ञति
खच्ञतोः
खच्ञत्सु
 
एक
द्वि
बहु
प्रथमा
खच्ञन्
खच्ञन्तौ
खच्ञन्तः
सम्बोधन
खच्ञन्
खच्ञन्तौ
खच्ञन्तः
द्वितीया
खच्ञन्तम्
खच्ञन्तौ
खच्ञतः
तृतीया
खच्ञता
खच्ञद्भ्याम्
खच्ञद्भिः
चतुर्थी
खच्ञते
खच्ञद्भ्याम्
खच्ञद्भ्यः
पञ्चमी
खच्ञतः
खच्ञद्भ्याम्
खच्ञद्भ्यः
षष्ठी
खच्ञतः
खच्ञतोः
खच्ञताम्
सप्तमी
खच्ञति
खच्ञतोः
खच्ञत्सु


अन्याः