कॢप्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कॢप्ता
कॢप्ते
कॢप्ताः
सम्बोधन
कॢप्ते
कॢप्ते
कॢप्ताः
द्वितीया
कॢप्ताम्
कॢप्ते
कॢप्ताः
तृतीया
कॢप्तया
कॢप्ताभ्याम्
कॢप्ताभिः
चतुर्थी
कॢप्तायै
कॢप्ताभ्याम्
कॢप्ताभ्यः
पञ्चमी
कॢप्तायाः
कॢप्ताभ्याम्
कॢप्ताभ्यः
षष्ठी
कॢप्तायाः
कॢप्तयोः
कॢप्तानाम्
सप्तमी
कॢप्तायाम्
कॢप्तयोः
कॢप्तासु
 
एक
द्वि
बहु
प्रथमा
कॢप्ता
कॢप्ते
कॢप्ताः
सम्बोधन
कॢप्ते
कॢप्ते
कॢप्ताः
द्वितीया
कॢप्ताम्
कॢप्ते
कॢप्ताः
तृतीया
कॢप्तया
कॢप्ताभ्याम्
कॢप्ताभिः
चतुर्थी
कॢप्तायै
कॢप्ताभ्याम्
कॢप्ताभ्यः
पञ्चमी
कॢप्तायाः
कॢप्ताभ्याम्
कॢप्ताभ्यः
षष्ठी
कॢप्तायाः
कॢप्तयोः
कॢप्तानाम्
सप्तमी
कॢप्तायाम्
कॢप्तयोः
कॢप्तासु


अन्याः