क्षेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेतव्यः
क्षेतव्यौ
क्षेतव्याः
सम्बोधन
क्षेतव्य
क्षेतव्यौ
क्षेतव्याः
द्वितीया
क्षेतव्यम्
क्षेतव्यौ
क्षेतव्यान्
तृतीया
क्षेतव्येन
क्षेतव्याभ्याम्
क्षेतव्यैः
चतुर्थी
क्षेतव्याय
क्षेतव्याभ्याम्
क्षेतव्येभ्यः
पञ्चमी
क्षेतव्यात् / क्षेतव्याद्
क्षेतव्याभ्याम्
क्षेतव्येभ्यः
षष्ठी
क्षेतव्यस्य
क्षेतव्ययोः
क्षेतव्यानाम्
सप्तमी
क्षेतव्ये
क्षेतव्ययोः
क्षेतव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षेतव्यः
क्षेतव्यौ
क्षेतव्याः
सम्बोधन
क्षेतव्य
क्षेतव्यौ
क्षेतव्याः
द्वितीया
क्षेतव्यम्
क्षेतव्यौ
क्षेतव्यान्
तृतीया
क्षेतव्येन
क्षेतव्याभ्याम्
क्षेतव्यैः
चतुर्थी
क्षेतव्याय
क्षेतव्याभ्याम्
क्षेतव्येभ्यः
पञ्चमी
क्षेतव्यात् / क्षेतव्याद्
क्षेतव्याभ्याम्
क्षेतव्येभ्यः
षष्ठी
क्षेतव्यस्य
क्षेतव्ययोः
क्षेतव्यानाम्
सप्तमी
क्षेतव्ये
क्षेतव्ययोः
क्षेतव्येषु


अन्याः