क्षुवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुवन्
क्षुवन्तौ
क्षुवन्तः
सम्बोधन
क्षुवन्
क्षुवन्तौ
क्षुवन्तः
द्वितीया
क्षुवन्तम्
क्षुवन्तौ
क्षुवतः
तृतीया
क्षुवता
क्षुवद्भ्याम्
क्षुवद्भिः
चतुर्थी
क्षुवते
क्षुवद्भ्याम्
क्षुवद्भ्यः
पञ्चमी
क्षुवतः
क्षुवद्भ्याम्
क्षुवद्भ्यः
षष्ठी
क्षुवतः
क्षुवतोः
क्षुवताम्
सप्तमी
क्षुवति
क्षुवतोः
क्षुवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुवन्
क्षुवन्तौ
क्षुवन्तः
सम्बोधन
क्षुवन्
क्षुवन्तौ
क्षुवन्तः
द्वितीया
क्षुवन्तम्
क्षुवन्तौ
क्षुवतः
तृतीया
क्षुवता
क्षुवद्भ्याम्
क्षुवद्भिः
चतुर्थी
क्षुवते
क्षुवद्भ्याम्
क्षुवद्भ्यः
पञ्चमी
क्षुवतः
क्षुवद्भ्याम्
क्षुवद्भ्यः
षष्ठी
क्षुवतः
क्षुवतोः
क्षुवताम्
सप्तमी
क्षुवति
क्षुवतोः
क्षुवत्सु


अन्याः