क्षीबितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
सम्बोधन
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
द्वितीया
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
तृतीया
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
चतुर्थी
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
पञ्चमी
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
षष्ठी
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
सप्तमी
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
सम्बोधन
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
द्वितीया
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
तृतीया
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
चतुर्थी
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
पञ्चमी
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
षष्ठी
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
सप्तमी
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु


अन्याः