क्षापणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षापणीयः
क्षापणीयौ
क्षापणीयाः
सम्बोधन
क्षापणीय
क्षापणीयौ
क्षापणीयाः
द्वितीया
क्षापणीयम्
क्षापणीयौ
क्षापणीयान्
तृतीया
क्षापणीयेन
क्षापणीयाभ्याम्
क्षापणीयैः
चतुर्थी
क्षापणीयाय
क्षापणीयाभ्याम्
क्षापणीयेभ्यः
पञ्चमी
क्षापणीयात् / क्षापणीयाद्
क्षापणीयाभ्याम्
क्षापणीयेभ्यः
षष्ठी
क्षापणीयस्य
क्षापणीययोः
क्षापणीयानाम्
सप्तमी
क्षापणीये
क्षापणीययोः
क्षापणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षापणीयः
क्षापणीयौ
क्षापणीयाः
सम्बोधन
क्षापणीय
क्षापणीयौ
क्षापणीयाः
द्वितीया
क्षापणीयम्
क्षापणीयौ
क्षापणीयान्
तृतीया
क्षापणीयेन
क्षापणीयाभ्याम्
क्षापणीयैः
चतुर्थी
क्षापणीयाय
क्षापणीयाभ्याम्
क्षापणीयेभ्यः
पञ्चमी
क्षापणीयात् / क्षापणीयाद्
क्षापणीयाभ्याम्
क्षापणीयेभ्यः
षष्ठी
क्षापणीयस्य
क्षापणीययोः
क्षापणीयानाम्
सप्तमी
क्षापणीये
क्षापणीययोः
क्षापणीयेषु


अन्याः