क्षत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षतः
क्षतौ
क्षताः
सम्बोधन
क्षत
क्षतौ
क्षताः
द्वितीया
क्षतम्
क्षतौ
क्षतान्
तृतीया
क्षतेन
क्षताभ्याम्
क्षतैः
चतुर्थी
क्षताय
क्षताभ्याम्
क्षतेभ्यः
पञ्चमी
क्षतात् / क्षताद्
क्षताभ्याम्
क्षतेभ्यः
षष्ठी
क्षतस्य
क्षतयोः
क्षतानाम्
सप्तमी
क्षते
क्षतयोः
क्षतेषु
 
एक
द्वि
बहु
प्रथमा
क्षतः
क्षतौ
क्षताः
सम्बोधन
क्षत
क्षतौ
क्षताः
द्वितीया
क्षतम्
क्षतौ
क्षतान्
तृतीया
क्षतेन
क्षताभ्याम्
क्षतैः
चतुर्थी
क्षताय
क्षताभ्याम्
क्षतेभ्यः
पञ्चमी
क्षतात् / क्षताद्
क्षताभ्याम्
क्षतेभ्यः
षष्ठी
क्षतस्य
क्षतयोः
क्षतानाम्
सप्तमी
क्षते
क्षतयोः
क्षतेषु


अन्याः