क्लिन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दित्री
क्लिन्दित्र्यौ
क्लिन्दित्र्यः
सम्बोधन
क्लिन्दित्रि
क्लिन्दित्र्यौ
क्लिन्दित्र्यः
द्वितीया
क्लिन्दित्रीम्
क्लिन्दित्र्यौ
क्लिन्दित्रीः
तृतीया
क्लिन्दित्र्या
क्लिन्दित्रीभ्याम्
क्लिन्दित्रीभिः
चतुर्थी
क्लिन्दित्र्यै
क्लिन्दित्रीभ्याम्
क्लिन्दित्रीभ्यः
पञ्चमी
क्लिन्दित्र्याः
क्लिन्दित्रीभ्याम्
क्लिन्दित्रीभ्यः
षष्ठी
क्लिन्दित्र्याः
क्लिन्दित्र्योः
क्लिन्दित्रीणाम्
सप्तमी
क्लिन्दित्र्याम्
क्लिन्दित्र्योः
क्लिन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दित्री
क्लिन्दित्र्यौ
क्लिन्दित्र्यः
सम्बोधन
क्लिन्दित्रि
क्लिन्दित्र्यौ
क्लिन्दित्र्यः
द्वितीया
क्लिन्दित्रीम्
क्लिन्दित्र्यौ
क्लिन्दित्रीः
तृतीया
क्लिन्दित्र्या
क्लिन्दित्रीभ्याम्
क्लिन्दित्रीभिः
चतुर्थी
क्लिन्दित्र्यै
क्लिन्दित्रीभ्याम्
क्लिन्दित्रीभ्यः
पञ्चमी
क्लिन्दित्र्याः
क्लिन्दित्रीभ्याम्
क्लिन्दित्रीभ्यः
षष्ठी
क्लिन्दित्र्याः
क्लिन्दित्र्योः
क्लिन्दित्रीणाम्
सप्तमी
क्लिन्दित्र्याम्
क्लिन्दित्र्योः
क्लिन्दित्रीषु


अन्याः