क्लिन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दिता
क्लिन्दितारौ
क्लिन्दितारः
सम्बोधन
क्लिन्दितः
क्लिन्दितारौ
क्लिन्दितारः
द्वितीया
क्लिन्दितारम्
क्लिन्दितारौ
क्लिन्दितॄन्
तृतीया
क्लिन्दित्रा
क्लिन्दितृभ्याम्
क्लिन्दितृभिः
चतुर्थी
क्लिन्दित्रे
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
पञ्चमी
क्लिन्दितुः
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
षष्ठी
क्लिन्दितुः
क्लिन्दित्रोः
क्लिन्दितॄणाम्
सप्तमी
क्लिन्दितरि
क्लिन्दित्रोः
क्लिन्दितृषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दिता
क्लिन्दितारौ
क्लिन्दितारः
सम्बोधन
क्लिन्दितः
क्लिन्दितारौ
क्लिन्दितारः
द्वितीया
क्लिन्दितारम्
क्लिन्दितारौ
क्लिन्दितॄन्
तृतीया
क्लिन्दित्रा
क्लिन्दितृभ्याम्
क्लिन्दितृभिः
चतुर्थी
क्लिन्दित्रे
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
पञ्चमी
क्लिन्दितुः
क्लिन्दितृभ्याम्
क्लिन्दितृभ्यः
षष्ठी
क्लिन्दितुः
क्लिन्दित्रोः
क्लिन्दितॄणाम्
सप्तमी
क्लिन्दितरि
क्लिन्दित्रोः
क्लिन्दितृषु


अन्याः