क्लिन्दन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दन्ती
क्लिन्दन्त्यौ
क्लिन्दन्त्यः
सम्बोधन
क्लिन्दन्ति
क्लिन्दन्त्यौ
क्लिन्दन्त्यः
द्वितीया
क्लिन्दन्तीम्
क्लिन्दन्त्यौ
क्लिन्दन्तीः
तृतीया
क्लिन्दन्त्या
क्लिन्दन्तीभ्याम्
क्लिन्दन्तीभिः
चतुर्थी
क्लिन्दन्त्यै
क्लिन्दन्तीभ्याम्
क्लिन्दन्तीभ्यः
पञ्चमी
क्लिन्दन्त्याः
क्लिन्दन्तीभ्याम्
क्लिन्दन्तीभ्यः
षष्ठी
क्लिन्दन्त्याः
क्लिन्दन्त्योः
क्लिन्दन्तीनाम्
सप्तमी
क्लिन्दन्त्याम्
क्लिन्दन्त्योः
क्लिन्दन्तीषु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दन्ती
क्लिन्दन्त्यौ
क्लिन्दन्त्यः
सम्बोधन
क्लिन्दन्ति
क्लिन्दन्त्यौ
क्लिन्दन्त्यः
द्वितीया
क्लिन्दन्तीम्
क्लिन्दन्त्यौ
क्लिन्दन्तीः
तृतीया
क्लिन्दन्त्या
क्लिन्दन्तीभ्याम्
क्लिन्दन्तीभिः
चतुर्थी
क्लिन्दन्त्यै
क्लिन्दन्तीभ्याम्
क्लिन्दन्तीभ्यः
पञ्चमी
क्लिन्दन्त्याः
क्लिन्दन्तीभ्याम्
क्लिन्दन्तीभ्यः
षष्ठी
क्लिन्दन्त्याः
क्लिन्दन्त्योः
क्लिन्दन्तीनाम्
सप्तमी
क्लिन्दन्त्याम्
क्लिन्दन्त्योः
क्लिन्दन्तीषु