क्लिन्दत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लिन्दन्
क्लिन्दन्तौ
क्लिन्दन्तः
सम्बोधन
क्लिन्दन्
क्लिन्दन्तौ
क्लिन्दन्तः
द्वितीया
क्लिन्दन्तम्
क्लिन्दन्तौ
क्लिन्दतः
तृतीया
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
चतुर्थी
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
पञ्चमी
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
षष्ठी
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
सप्तमी
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
एक
द्वि
बहु
प्रथमा
क्लिन्दन्
क्लिन्दन्तौ
क्लिन्दन्तः
सम्बोधन
क्लिन्दन्
क्लिन्दन्तौ
क्लिन्दन्तः
द्वितीया
क्लिन्दन्तम्
क्लिन्दन्तौ
क्लिन्दतः
तृतीया
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
चतुर्थी
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
पञ्चमी
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
षष्ठी
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
सप्तमी
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


अन्याः