क्लावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लावकः
क्लावकौ
क्लावकाः
सम्बोधन
क्लावक
क्लावकौ
क्लावकाः
द्वितीया
क्लावकम्
क्लावकौ
क्लावकान्
तृतीया
क्लावकेन
क्लावकाभ्याम्
क्लावकैः
चतुर्थी
क्लावकाय
क्लावकाभ्याम्
क्लावकेभ्यः
पञ्चमी
क्लावकात् / क्लावकाद्
क्लावकाभ्याम्
क्लावकेभ्यः
षष्ठी
क्लावकस्य
क्लावकयोः
क्लावकानाम्
सप्तमी
क्लावके
क्लावकयोः
क्लावकेषु
 
एक
द्वि
बहु
प्रथमा
क्लावकः
क्लावकौ
क्लावकाः
सम्बोधन
क्लावक
क्लावकौ
क्लावकाः
द्वितीया
क्लावकम्
क्लावकौ
क्लावकान्
तृतीया
क्लावकेन
क्लावकाभ्याम्
क्लावकैः
चतुर्थी
क्लावकाय
क्लावकाभ्याम्
क्लावकेभ्यः
पञ्चमी
क्लावकात् / क्लावकाद्
क्लावकाभ्याम्
क्लावकेभ्यः
षष्ठी
क्लावकस्य
क्लावकयोः
क्लावकानाम्
सप्तमी
क्लावके
क्लावकयोः
क्लावकेषु


अन्याः